Original

यथा जीवाः प्रकृतौ वध्यमाना धर्माश्रितानामुपपीडनाय ।एवं धर्मा राजधर्मैर्वियुक्ताः सर्वावस्थं नाद्रियन्ते स्वधर्मम् ॥ ३० ॥

Segmented

यथा जीवाः प्रकृतौ वध्यमाना धर्म-आश्रितानाम् उपपीडनाय एवम् धर्मा राज-धर्मैः वियुक्ताः सर्व-अवस्थम् न आद्रियन्ते स्वधर्मम्

Analysis

Word Lemma Parse
यथा यथा pos=i
जीवाः जीव pos=n,g=m,c=1,n=p
प्रकृतौ प्रकृति pos=n,g=f,c=7,n=s
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
आश्रितानाम् आश्रि pos=va,g=m,c=6,n=p,f=part
उपपीडनाय उपपीडन pos=n,g=n,c=4,n=s
एवम् एवम् pos=i
धर्मा धर्म pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
धर्मैः धर्म pos=n,g=m,c=3,n=p
वियुक्ताः वियुज् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
अवस्थम् अवस्था pos=n,g=m,c=2,n=s
pos=i
आद्रियन्ते आदृ pos=v,p=3,n=p,l=lat
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s