Original

राजप्रैष्यं कृषिधनं जीवनं च वणिज्यया ।कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत् ॥ ३ ॥

Segmented

राज-प्रैष्यम् कृषि-धनम् जीवनम् च वणिज्यया कौटिल्यम् कौलटेयम् च कुसीदम् च विवर्जयेत्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
प्रैष्यम् प्रैष्य pos=n,g=n,c=2,n=s
कृषि कृषि pos=n,comp=y
धनम् धन pos=n,g=n,c=2,n=s
जीवनम् जीवन pos=n,g=n,c=2,n=s
pos=i
वणिज्यया वणिज्य pos=n,g=f,c=3,n=s
कौटिल्यम् कौटिल्य pos=n,g=n,c=2,n=s
कौलटेयम् कौलटेय pos=n,g=m,c=2,n=s
pos=i
कुसीदम् कुसीद pos=n,g=n,c=2,n=s
pos=i
विवर्जयेत् विवर्जय् pos=v,p=3,n=s,l=vidhilin