Original

सर्वे त्यागा राजधर्मेषु दृष्टाः सर्वा दीक्षा राजधर्मेषु चोक्ताः ।सर्वे योगा राजधर्मेषु चोक्ताः सर्वे लोका राजधर्मान्प्रविष्टाः ॥ २९ ॥

Segmented

सर्वे त्यागा राज-धर्मेषु दृष्टाः सर्वा दीक्षा राज-धर्मेषु च उक्ताः सर्वे योगा राज-धर्मेषु च उक्ताः सर्वे लोका राज-धर्मान् प्रविष्टाः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
त्यागा त्याग pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
दृष्टाः दृश् pos=va,g=m,c=1,n=p,f=part
सर्वा सर्व pos=n,g=f,c=1,n=p
दीक्षा दीक्षा pos=n,g=f,c=1,n=p
राज राजन् pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
pos=i
उक्ताः वच् pos=va,g=f,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
योगा योग pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
प्रविष्टाः प्रविश् pos=va,g=m,c=1,n=p,f=part