Original

मज्जेत्त्रयी दण्डनीतौ हतायां सर्वे धर्मा न भवेयुर्विरुद्धाः ।सर्वे धर्माश्चाश्रमाणां गताः स्युः क्षात्रे त्यक्ते राजधर्मे पुराणे ॥ २८ ॥

Segmented

मज्जेत् त्रयी दण्ड-नीतौ हतायाम् सर्वे धर्मा न भवेयुः विरुद्धाः सर्वे धर्माः च आश्रमानाम् गताः स्युः क्षात्रे त्यक्ते राज-धर्मे पुराणे

Analysis

Word Lemma Parse
मज्जेत् मज्ज् pos=v,p=3,n=s,l=vidhilin
त्रयी त्रयी pos=n,g=f,c=1,n=s
दण्ड दण्ड pos=n,comp=y
नीतौ नीति pos=n,g=f,c=7,n=s
हतायाम् हन् pos=va,g=f,c=7,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्मा धर्म pos=n,g=m,c=1,n=p
pos=i
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
विरुद्धाः विरुध् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
आश्रमानाम् आश्रम pos=n,g=m,c=6,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
स्युः अस् pos=v,p=3,n=p,l=vidhilin
क्षात्रे क्षात्र pos=a,g=m,c=7,n=s
त्यक्ते त्यज् pos=va,g=m,c=7,n=s,f=part
राज राजन् pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
पुराणे पुराण pos=a,g=m,c=7,n=s