Original

सर्वे धर्मा राजधर्मप्रधानाः सर्वे धर्माः पाल्यमाना भवन्ति ।सर्वत्यागो राजधर्मेषु राजंस्त्यागे चाहुर्धर्ममग्र्यं पुराणम् ॥ २७ ॥

Segmented

सर्वे धर्मा राज-धर्म-प्रधानाः सर्वे धर्माः पाल्यमाना भवन्ति सर्व-त्यागः राज-धर्मेषु राजंस् त्यागे च आहुः धर्मम् अग्र्यम् पुराणम्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्मा धर्म pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्माः धर्म pos=n,g=m,c=1,n=p
पाल्यमाना पालय् pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
राजंस् राजन् pos=n,g=m,c=8,n=s
त्यागे त्याग pos=n,g=m,c=7,n=s
pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
धर्मम् धर्म pos=n,g=m,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s