Original

अल्पाश्रयानल्पफलान्वदन्ति धर्मानन्यान्धर्मविदो मनुष्याः ।महाश्रयं बहुकल्याणरूपं क्षात्रं धर्मं नेतरं प्राहुरार्याः ॥ २६ ॥

Segmented

अल्प-आश्रयान् अल्प-फलान् वदन्ति धर्मान् अन्यान् धर्म-विदः मनुष्याः महा-आश्रयम् बहु-कल्याण-रूपम् क्षात्रम् धर्मम् न इतरम् प्राहुः आर्याः

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
आश्रयान् आश्रय pos=n,g=m,c=2,n=p
अल्प अल्प pos=a,comp=y
फलान् फल pos=n,g=m,c=2,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
धर्मान् धर्म pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
आश्रयम् आश्रय pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
कल्याण कल्याण pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
क्षात्रम् क्षात्र pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
इतरम् इतर pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
आर्याः आर्य pos=a,g=m,c=1,n=p