Original

यथा राजन्हस्तिपदे पदानि संलीयन्ते सर्वसत्त्वोद्भवानि ।एवं धर्मान्राजधर्मेषु सर्वान्सर्वावस्थं संप्रलीनान्निबोध ॥ २५ ॥

Segmented

यथा राजन् हस्ति-पदे पदानि संलीयन्ते सर्व-सत्त्व-उद्भवानि एवम् धर्मान् राज-धर्मेषु सर्वान् सर्व-अवस्थम् सम्प्रलीनान् निबोध

Analysis

Word Lemma Parse
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
हस्ति हस्तिन् pos=n,comp=y
पदे पद pos=n,g=m,c=7,n=s
पदानि पद pos=n,g=n,c=1,n=p
संलीयन्ते संली pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
उद्भवानि उद्भव pos=a,g=n,c=1,n=p
एवम् एवम् pos=i
धर्मान् धर्म pos=n,g=m,c=2,n=p
राज राजन् pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
अवस्थम् अवस्था pos=n,g=m,c=2,n=s
सम्प्रलीनान् सम्प्रली pos=va,g=m,c=2,n=p,f=part
निबोध निबुध् pos=v,p=2,n=s,l=lot