Original

बह्वायत्तं क्षत्रियैर्मानवानां लोकश्रेष्ठं धर्ममासेवमानैः ।सर्वे धर्माः सोपधर्मास्त्रयाणां राज्ञो धर्मादिति वेदाच्छृणोमि ॥ २४ ॥

Segmented

बहु-आयत्तम् क्षत्रियैः मानवानाम् लोक-श्रेष्ठम् धर्मम् आसेवमानैः सर्वे धर्माः स उपधर्माः त्रयाणाम् राज्ञो धर्माद् इति वेदात् शृणोमि

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
आयत्तम् आयत् pos=va,g=m,c=2,n=s,f=part
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
मानवानाम् मानव pos=n,g=m,c=6,n=p
लोक लोक pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आसेवमानैः आसेव् pos=va,g=m,c=3,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
उपधर्माः उपधर्म pos=n,g=m,c=1,n=p
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
राज्ञो राजन् pos=n,g=m,c=6,n=s
धर्माद् धर्म pos=n,g=m,c=5,n=s
इति इति pos=i
वेदात् वेद pos=n,g=m,c=5,n=s
शृणोमि श्रु pos=v,p=1,n=s,l=lat