Original

न चैतन्नैष्ठिकं कर्म त्रयाणां भरतर्षभ ।चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम् ॥ २३ ॥

Segmented

न च एतत् नैष्ठिकम् कर्म त्रयाणाम् भरत-ऋषभ चतुर्णाम् राज-शार्दूल प्राहुः आश्रम-वासिनाम्

Analysis

Word Lemma Parse
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
नैष्ठिकम् नैष्ठिक pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
आश्रम आश्रम pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p