Original

राजर्षित्वेन राजेन्द्र भैक्षचर्याध्वसेवया ।अपेतगृहधर्मोऽपि चरेज्जीवितकाम्यया ॥ २२ ॥

Segmented

राज-ऋषि-त्वेन राज-इन्द्र भैक्ष-चर्या-अध्व-सेवया अपेत-गृह-धर्मः ऽपि चरेत् जीवित-काम्या

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भैक्ष भैक्ष pos=n,comp=y
चर्या चर्या pos=n,comp=y
अध्व अध्वन् pos=n,comp=y
सेवया सेवा pos=n,g=f,c=3,n=s
अपेत अपे pos=va,comp=y,f=part
गृह गृह pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
जीवित जीवित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s