Original

अन्तकाले च संप्राप्ते य इच्छेदाश्रमान्तरम् ।आनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात् ॥ २१ ॥

Segmented

अन्तकाले च सम्प्राप्ते य इच्छेद् आश्रम-अन्तरम् आनुपूर्वया आश्रमान् राजन् गत्वा सिद्धिम् अवाप्नुयात्

Analysis

Word Lemma Parse
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
यद् pos=n,g=m,c=1,n=s
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
आश्रम आश्रम pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s
आनुपूर्वया आनुपूर्व pos=n,g=f,c=3,n=s
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
गत्वा गम् pos=vi
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin