Original

अर्चयित्वा पितॄन्सम्यक्पितृयज्ञैर्यथाविधि ।देवान्यज्ञैरृषीन्वेदैरर्चित्वा चैव यत्नतः ॥ २० ॥

Segmented

अर्चयित्वा पितॄन् सम्यक् पितृ-यज्ञैः यथाविधि देवान् यज्ञैः ऋषीन् वेदैः अर्चित्वा च एव यत्नतः

Analysis

Word Lemma Parse
अर्चयित्वा अर्चय् pos=vi
पितॄन् पितृ pos=n,g=m,c=2,n=p
सम्यक् सम्यक् pos=i
पितृ पितृ pos=n,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
यथाविधि यथाविधि pos=i
देवान् देव pos=n,g=m,c=2,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
वेदैः वेद pos=n,g=m,c=3,n=p
अर्चित्वा अर्च् pos=vi
pos=i
एव एव pos=i
यत्नतः यत्न pos=n,g=m,c=5,n=s