Original

सेव्यं तु ब्रह्मषट्कर्म गृहस्थेन मनीषिणा ।कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते ॥ २ ॥

Segmented

सेव्यम् तु ब्रह्म-षट्कर्मन् गृहस्थेन मनीषिणा कृत-कृत्यस्य च अरण्ये वासो विप्रस्य शस्यते

Analysis

Word Lemma Parse
सेव्यम् सेव् pos=va,g=n,c=1,n=s,f=krtya
तु तु pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
षट्कर्मन् षट्कर्मन् pos=n,g=n,c=1,n=s
गृहस्थेन गृहस्थ pos=n,g=m,c=3,n=s
मनीषिणा मनीषिन् pos=a,g=m,c=3,n=s
कृत कृ pos=va,comp=y,f=part
कृत्यस्य कृत्य pos=n,g=m,c=6,n=s
pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
वासो वास pos=n,g=m,c=1,n=s
विप्रस्य विप्र pos=n,g=m,c=6,n=s
शस्यते शंस् pos=v,p=3,n=s,l=lat