Original

स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव ।अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ ॥ १९ ॥

Segmented

स्थापयित्वा प्रजापालम् पुत्रम् राज्ये च पाण्डव अन्य-गोत्रम् प्रशस्तम् वा क्षत्रियम् क्षत्रिय-ऋषभ

Analysis

Word Lemma Parse
स्थापयित्वा स्थापय् pos=vi
प्रजापालम् प्रजापाल pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
अन्य अन्य pos=n,comp=y
गोत्रम् गोत्र pos=n,g=m,c=2,n=s
प्रशस्तम् प्रशंस् pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s