Original

पालयित्वा प्रजाः सर्वा धर्मेण वदतां वर ।राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च ॥ १७ ॥

Segmented

पालयित्वा प्रजाः सर्वा धर्मेण वदताम् वर राजसूय-अश्वमेध-आदीन् मखान् अन्यान् तथा एव च

Analysis

Word Lemma Parse
पालयित्वा पालय् pos=vi
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
राजसूय राजसूय pos=n,comp=y
अश्वमेध अश्वमेध pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
मखान् मख pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i