Original

वेदानधीत्य धर्मेण राजशास्त्राणि चानघ ।संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च ॥ १६ ॥

Segmented

वेदान् अधीत्य धर्मेण राज-शास्त्राणि च अनघ संतान-आदीनि कर्माणि कृत्वा सोमम् निषेव्य च

Analysis

Word Lemma Parse
वेदान् वेद pos=n,g=m,c=2,n=p
अधीत्य अधी pos=vi
धर्मेण धर्म pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
संतान संतान pos=n,comp=y
आदीनि आदि pos=n,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कृत्वा कृ pos=vi
सोमम् सोम pos=n,g=m,c=2,n=s
निषेव्य निषेव् pos=vi
pos=i