Original

कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः ।वैश्यो गच्छेदनुज्ञातो नृपेणाश्रममण्डलम् ॥ १५ ॥

Segmented

कृतकृत्यो वयः-अतीतः राज्ञः कृत-परिश्रमः वैश्यो गच्छेद् अनुज्ञातो नृपेण आश्रम-मण्डलम्

Analysis

Word Lemma Parse
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
वयः वयस् pos=n,comp=y
अतीतः अती pos=va,g=m,c=1,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
कृत कृ pos=va,comp=y,f=part
परिश्रमः परिश्रम pos=n,g=m,c=1,n=s
वैश्यो वैश्य pos=n,g=m,c=1,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
नृपेण नृप pos=n,g=m,c=3,n=s
आश्रम आश्रम pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s