Original

भैक्षचर्यां न तु प्राहुस्तस्य तद्धर्मचारिणः ।तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि ॥ १४ ॥

Segmented

भैक्ष-चर्याम् न तु प्राहुः तस्य तद् धर्म-चारिणः तथा वैश्यस्य राज-इन्द्र राज-पुत्रस्य च एव हि

Analysis

Word Lemma Parse
भैक्ष भैक्ष pos=n,comp=y
चर्याम् चर्या pos=n,g=f,c=2,n=s
pos=i
तु तु pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
हि हि pos=i