Original

शुश्रूषाकृतकृत्यस्य कृतसंतानकर्मणः ।अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते ॥ १२ ॥

Segmented

शुश्रूषा-कृतकृत्यस्य कृत-सन्तान-कर्मणः अभ्यनुज्ञाप्य राजानम् शूद्रस्य जगतीपते

Analysis

Word Lemma Parse
शुश्रूषा शुश्रूषा pos=n,comp=y
कृतकृत्यस्य कृतकृत्य pos=a,g=m,c=6,n=s
कृत कृ pos=va,comp=y,f=part
सन्तान संतान pos=n,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
अभ्यनुज्ञाप्य अभ्यनुज्ञापय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
जगतीपते जगतीपति pos=n,g=m,c=8,n=s