Original

यश्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम् ।कर्तुमाश्रमदृष्टांश्च धर्मांस्ताञ्शृणु पाण्डव ॥ ११ ॥

Segmented

यः च त्रयाणाम् वर्णानाम् इच्छेद् आश्रम-सेवनम् कर्तुम् आश्रम-दृष्टान् च धर्मान् तान् शृणु पाण्डव

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
आश्रम आश्रम pos=n,comp=y
सेवनम् सेवन pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
आश्रम आश्रम pos=n,comp=y
दृष्टान् दृश् pos=va,g=m,c=2,n=p,f=part
pos=i
धर्मान् धर्म pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s