Original

लोके चेदं सर्वलोकस्य न स्याच्चातुर्वर्ण्यं वेदवादाश्च न स्युः ।सर्वाश्चेज्याः सर्वलोकक्रियाश्च सद्यः सर्वे चाश्रमस्था न वै स्युः ॥ १० ॥

Segmented

लोके च इदम् सर्व-लोकस्य न स्याच् चातुर्वर्ण्यम् वेद-वादाः च न स्युः सर्वाः च इज्याः सर्व-लोक-क्रियाः च सद्यः सर्वे च आश्रम-स्थाः न वै स्युः

Analysis

Word Lemma Parse
लोके लोक pos=n,g=m,c=7,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
स्याच् अस् pos=v,p=3,n=s,l=vidhilin
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=1,n=s
वेद वेद pos=n,comp=y
वादाः वाद pos=n,g=m,c=1,n=p
pos=i
pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
इज्याः इज्या pos=n,g=f,c=1,n=p
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
क्रियाः क्रिया pos=n,g=f,c=1,n=p
pos=i
सद्यः सद्यस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
आश्रम आश्रम pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
pos=i
वै वै pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin