Original

भीष्म उवाच ।ज्याकर्षणं शत्रुनिबर्हणं च कृषिर्वणिज्या पशुपालनं च ।शुश्रूषणं चापि तथार्थहेतोरकार्यमेतत्परमं द्विजस्य ॥ १ ॥

Segmented

भीष्म उवाच ज्या-आकर्षणम् शत्रु-निबर्हणम् च कृषिः वणिज्या पशु-पालनम् च शुश्रूषणम् च अपि तथा अर्थ-हेतोः अकार्यम् एतत् परमम् द्विजस्य

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ज्या ज्या pos=n,comp=y
आकर्षणम् आकर्षण pos=n,g=n,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणम् निबर्हण pos=n,g=n,c=1,n=s
pos=i
कृषिः कृषि pos=n,g=f,c=1,n=s
वणिज्या वणिज्य pos=n,g=f,c=1,n=s
पशु पशु pos=n,comp=y
पालनम् पालन pos=n,g=n,c=1,n=s
pos=i
शुश्रूषणम् शुश्रूषण pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
तथा तथा pos=i
अर्थ अर्थ pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
अकार्यम् अकार्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
द्विजस्य द्विज pos=n,g=m,c=6,n=s