Original

वृद्ध्या कृषिवणिक्त्वेन जीवसंजीवनेन च ।वेत्तुमर्हसि राजेन्द्र स्वाध्यायगणितं महत् ॥ ९ ॥

Segmented

वृद्ध्या कृषि-वणिज्-त्वेन जीव-संजीवनेन च वेत्तुम् अर्हसि राज-इन्द्र स्वाध्याय-गणितम् महत्

Analysis

Word Lemma Parse
वृद्ध्या वृद्धि pos=n,g=f,c=3,n=s
कृषि कृषि pos=n,comp=y
वणिज् वणिज् pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
जीव जीव pos=n,comp=y
संजीवनेन संजीवन pos=n,g=n,c=3,n=s
pos=i
वेत्तुम् विद् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
गणितम् गणित pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s