Original

यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च ।तादृशं तादृशेनैव स गुणं प्रतिपद्यते ॥ ८ ॥

Segmented

यो यस्मिन् कुरुते कर्म यादृशम् येन यत्र च तादृशम् तादृशेन एव स गुणम् प्रतिपद्यते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
यादृशम् यादृश pos=a,g=n,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
यत्र यत्र pos=i
pos=i
तादृशम् तादृश pos=a,g=m,c=2,n=s
तादृशेन तादृश pos=a,g=m,c=3,n=s
एव एव pos=i
pos=i
गुणम् गुण pos=n,g=m,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat