Original

ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च ।निराशिषो वदान्यस्य लोका ह्यक्षरसंज्ञिताः ॥ ७ ॥

Segmented

ब्राह्मणस्य विशुद्धस्य तपसि अभिरतस्य च वदान्यस्य लोका हि अक्षर-संज्ञिताः

Analysis

Word Lemma Parse
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
विशुद्धस्य विशुध् pos=va,g=m,c=6,n=s,f=part
तपसि तपस् pos=n,g=n,c=7,n=s
अभिरतस्य अभिरम् pos=va,g=m,c=6,n=s,f=part
pos=i
वदान्यस्य वदान्य pos=a,g=m,c=6,n=s
लोका लोक pos=n,g=m,c=1,n=p
हि हि pos=i
अक्षर अक्षर pos=a,comp=y
संज्ञिताः संज्ञित pos=a,g=m,c=1,n=p