Original

क्षात्राणि वैश्यानि च सेवमानः शौद्राणि कर्माणि च ब्राह्मणः सन् ।अस्मिँल्लोके निन्दितो मन्दचेताः परे च लोके निरयं प्रयाति ॥ ४ ॥

Segmented

क्षात्राणि वैश्यानि च सेवमानः शौद्राणि कर्माणि च ब्राह्मणः सन्

Analysis

Word Lemma Parse
क्षात्राणि क्षात्र pos=a,g=n,c=2,n=p
वैश्यानि वैश्य pos=a,g=n,c=2,n=p
pos=i
सेवमानः सेव् pos=va,g=m,c=1,n=s,f=part
शौद्राणि शौद्र pos=a,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part