Original

उक्तानि कर्माणि बहूनि राजन्स्वर्ग्याणि राजन्यपरायणानि ।नेमानि दृष्टान्तविधौ स्मृतानि क्षात्रे हि सर्वं विहितं यथावत् ॥ ३ ॥

Segmented

उक्तानि कर्माणि बहूनि राजन् स्वर्ग्याणि राजन्य-परायणानि न इमानि दृष्टान्त-विधौ स्मृतानि क्षात्रे हि सर्वम् विहितम् यथावत्

Analysis

Word Lemma Parse
उक्तानि वच् pos=va,g=n,c=1,n=p,f=part
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
बहूनि बहु pos=a,g=n,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
स्वर्ग्याणि स्वर्ग्य pos=a,g=n,c=1,n=p
राजन्य राजन्य pos=n,comp=y
परायणानि परायण pos=n,g=n,c=1,n=p
pos=i
इमानि इदम् pos=n,g=n,c=1,n=p
दृष्टान्त दृष्टान्त pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
स्मृतानि स्मृ pos=va,g=n,c=1,n=p,f=part
क्षात्रे क्षात्र pos=n,g=n,c=7,n=s
हि हि pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
यथावत् यथावत् pos=i