Original

भीष्म उवाच ।ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो ।वर्णास्ताननुवर्तन्ते त्रयो भरतसत्तम ॥ २ ॥

Segmented

भीष्म उवाच ब्राह्मणस्य इह चत्वार आश्रमा विहिताः प्रभो वर्णाः तान् अनुवर्तन्ते त्रयो भरत-सत्तम

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
इह इह pos=i
चत्वार चतुर् pos=n,g=m,c=1,n=p
आश्रमा आश्रम pos=n,g=m,c=1,n=p
विहिताः विधा pos=va,g=m,c=1,n=p,f=part
प्रभो प्रभु pos=a,g=m,c=8,n=s
वर्णाः वर्ण pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
अनुवर्तन्ते अनुवृत् pos=v,p=3,n=p,l=lat
त्रयो त्रि pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s