Original

निराशीः स्यात्सर्वसमो निर्भोगो निर्विकारवान् ।विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम् ॥ ९ ॥

Segmented

निराशीः स्यात् सर्व-समः निर्भोगो निर्विकारवान् विप्रः क्षेम-आश्रमम् प्राप्तो गच्छति अक्षर-सात्मताम्

Analysis

Word Lemma Parse
निराशीः निराशी pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
निर्भोगो निर्भोग pos=a,g=m,c=1,n=s
निर्विकारवान् निर्विकारवत् pos=a,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
क्षेम क्षेम pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
गच्छति गम् pos=v,p=3,n=s,l=lat
अक्षर अक्षर pos=n,comp=y
सात्मताम् सात्मता pos=n,g=f,c=2,n=s