Original

यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः ।यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ॥ ८ ॥

Segmented

यत्रास्तमितशायी स्यात् निरग्निः अनिकेतनः यथा उपलब्ध-जीवी स्यात् मुनिः दान्तो जित-इन्द्रियः

Analysis

Word Lemma Parse
यत्रास्तमितशायी यत्रास्तमितशायिन् pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
निरग्निः निरग्नि pos=a,g=m,c=1,n=s
अनिकेतनः अनिकेतन pos=a,g=m,c=1,n=s
यथा यथा pos=i
उपलब्ध उपलभ् pos=va,comp=y,f=part
जीवी जीविन् pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मुनिः मुनि pos=n,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s