Original

चरितब्रह्मचर्यस्य ब्राह्मणस्य विशां पते ।भैक्षचर्यास्वधीकारः प्रशस्त इह मोक्षिणः ॥ ७ ॥

Segmented

चरित-ब्रह्मचर्यस्य ब्राह्मणस्य विशाम् पते भैक्ष-चर्यासु अधीकारः प्रशस्त इह मोक्षिणः

Analysis

Word Lemma Parse
चरित चर् pos=va,comp=y,f=part
ब्रह्मचर्यस्य ब्रह्मचर्य pos=n,g=m,c=6,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
भैक्ष भैक्ष pos=n,comp=y
चर्यासु चर्या pos=n,g=f,c=7,n=p
अधीकारः अधीकार pos=n,g=m,c=1,n=s
प्रशस्त प्रशंस् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
मोक्षिणः मोक्षिन् pos=a,g=m,c=6,n=s