Original

एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् ।कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता ॥ ६ ॥

Segmented

एतानि एव निमित्तानि मुनीनाम् ऊर्ध्वरेतसाम् कार्याणि इह विप्रेण राजन्न् आदौ विपश्चिता

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=1,n=p
एव एव pos=i
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
ऊर्ध्वरेतसाम् ऊर्ध्वरेतस् pos=a,g=m,c=6,n=p
कार्याणि कृ pos=va,g=n,c=1,n=p,f=krtya
इह इह pos=i
विप्रेण विप्र pos=n,g=m,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आदौ आदि pos=n,g=m,c=7,n=s
विपश्चिता विपश्चित् pos=a,g=m,c=3,n=s