Original

तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् ।ऊर्ध्वरेताः प्रजायित्वा गच्छत्यक्षरसात्मताम् ॥ ५ ॥

Segmented

तत्र आरण्यक-शास्त्राणि समधीत्य स धर्म-विद् ऊर्ध्वरेताः प्रजायित्वा गच्छति अक्षर-सात्मताम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आरण्यक आरण्यक pos=n,comp=y
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
समधीत्य समधी pos=vi
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
ऊर्ध्वरेताः ऊर्ध्वरेतस् pos=a,g=m,c=1,n=s
प्रजायित्वा प्रजन् pos=vi
गच्छति गम् pos=v,p=3,n=s,l=lat
अक्षर अक्षर pos=n,comp=y
सात्मताम् सात्मता pos=n,g=f,c=2,n=s