Original

सदारो वाप्यदारो वा आत्मवान्संयतेन्द्रियः ।वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात् ॥ ४ ॥

Segmented

स दारः वा अपि अदारः वा आत्मवान् संयत-इन्द्रियः वानप्रस्थ-आश्रमम् गच्छेत् कृतकृत्यो गृह-आश्रमात्

Analysis

Word Lemma Parse
pos=i
दारः दार pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अदारः अदार pos=a,g=m,c=1,n=s
वा वै pos=i
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
संयत संयम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
वानप्रस्थ वानप्रस्थ pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
गृह गृह pos=n,comp=y
आश्रमात् आश्रम pos=n,g=m,c=5,n=s