Original

जटाकरणसंस्कारं द्विजातित्वमवाप्य च ।आधानादीनि कर्माणि प्राप्य वेदमधीत्य च ॥ ३ ॥

Segmented

जटा-करण-संस्कारम् द्विजाति-त्वम् अवाप्य च आधान-आदीनि कर्माणि प्राप्य वेदम् अधीत्य च

Analysis

Word Lemma Parse
जटा जटा pos=n,comp=y
करण करण pos=n,comp=y
संस्कारम् संस्कार pos=n,g=m,c=2,n=s
द्विजाति द्विजाति pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवाप्य अवाप् pos=vi
pos=i
आधान आधान pos=n,comp=y
आदीनि आदि pos=n,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
प्राप्य प्राप् pos=vi
वेदम् वेद pos=n,g=m,c=2,n=s
अधीत्य अधी pos=vi
pos=i