Original

न चरत्यधिकारेण सेवितं द्विषतो न च ।एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते ॥ २१ ॥

Segmented

न चरति अधिकारेन सेवितम् द्विषतो न च एषो आश्रम-पदः तात ब्रह्मचारिण इष्यते

Analysis

Word Lemma Parse
pos=i
चरति चर् pos=v,p=3,n=s,l=lat
अधिकारेन अधिकार pos=n,g=m,c=3,n=s
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part
द्विषतो द्विष् pos=va,g=m,c=6,n=s,f=part
pos=i
pos=i
एषो एतद् pos=n,g=m,c=1,n=s
आश्रम आश्रम pos=n,comp=y
पदः पद pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
ब्रह्मचारिण ब्रह्मचारिन् pos=n,g=m,c=6,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat