Original

शुश्रूषां सततं कुर्वन्गुरोः संप्रणमेत च ।षट्कर्मस्वनिवृत्तश्च नप्रवृत्तश्च सर्वशः ॥ २० ॥

Segmented

शुश्रूषाम् सततम् कुर्वन् गुरोः सम्प्रणमेत च षट्कर्मन् अनिवृत्तः च न प्रवृत्तः च सर्वशः

Analysis

Word Lemma Parse
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
सततम् सततम् pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
गुरोः गुरु pos=n,g=m,c=6,n=s
सम्प्रणमेत सम्प्रणम् pos=v,p=3,n=s,l=vidhilin
pos=i
षट्कर्मन् षट्कर्मन् pos=n,g=n,c=7,n=p
अनिवृत्तः अनिवृत्त pos=a,g=m,c=1,n=s
pos=i
pos=i
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
सर्वशः सर्वशस् pos=i