Original

वानप्रस्थं भैक्षचर्यां गार्हस्थ्यं च महाश्रमम् ।ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्राह्मणैर्वृतम् ॥ २ ॥

Segmented

वानप्रस्थम् भैक्ष-चर्याम् गार्हस्थ्यम् च महा-आश्रमम् ब्रह्मचर्य-आश्रमम् प्राहुः चतुर्थम् ब्राह्मणैः वृतम्

Analysis

Word Lemma Parse
वानप्रस्थम् वानप्रस्थ pos=n,g=m,c=2,n=s
भैक्ष भैक्ष pos=n,comp=y
चर्याम् चर्या pos=n,g=f,c=2,n=s
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=2,n=s
pos=i
महा महत् pos=a,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
ब्रह्मचर्य ब्रह्मचर्य pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part