Original

ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी ।अविचार्य तथा वेदं कृत्यं कुर्वन्वसेत्सदा ॥ १९ ॥

Segmented

ब्रह्मचारी व्रती नित्यम् नित्यम् दीक्षा-परः वशी अ विचार्य तथा वा इदम् कृत्यम् कुर्वन् वसेत् सदा

Analysis

Word Lemma Parse
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
व्रती व्रतिन् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
नित्यम् नित्यम् pos=i
दीक्षा दीक्षा pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
pos=i
विचार्य विचारय् pos=vi
तथा तथा pos=i
वा वा pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i