Original

तस्य देहपरित्यागादिष्टाः कामाक्षया मताः ।आनन्त्यायोपतिष्ठन्ति सर्वतोक्षिशिरोमुखाः ॥ १७ ॥

Segmented

तस्य देह-परित्यागात् इष्टाः काम-अक्षयाः मताः आनन्त्याय उपतिष्ठन्ति सर्वतस् अक्षि-शिरः-मुखाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
देह देह pos=n,comp=y
परित्यागात् परित्याग pos=n,g=m,c=5,n=s
इष्टाः इष् pos=va,g=m,c=1,n=p,f=part
काम काम pos=n,comp=y
अक्षयाः अक्षय pos=a,g=m,c=1,n=p
मताः मन् pos=va,g=m,c=1,n=p,f=part
आनन्त्याय आनन्त्य pos=n,g=n,c=4,n=s
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
सर्वतस् सर्वतस् pos=i
अक्षि अक्षि pos=n,comp=y
शिरः शिरस् pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p