Original

एवं हि यो ब्राह्मणो यज्ञशीलो गार्हस्थ्यमध्यावसते यथावत् ।गृहस्थवृत्तिं प्रविशोध्य सम्यक्स्वर्गे विशुद्धं फलमाप्नुते सः ॥ १६ ॥

Segmented

एवम् हि यो ब्राह्मणो यज्ञ-शीलः गार्हस्थ्यम् अध्यावसते यथावत् गृहस्थ-वृत्तिम् प्रविशोध्य सम्यक् स्वर्गे विशुद्धम् फलम् आप्नुते सः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=2,n=s
अध्यावसते अध्यावस् pos=v,p=3,n=s,l=lat
यथावत् यथावत् pos=i
गृहस्थ गृहस्थ pos=n,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
प्रविशोध्य प्रविशोधय् pos=vi
सम्यक् सम्यक् pos=i
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
विशुद्धम् विशुध् pos=va,g=n,c=2,n=s,f=part
फलम् फल pos=n,g=n,c=2,n=s
आप्नुते आप् pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s