Original

सत्यार्जवं चातिथिपूजनं च धर्मस्तथार्थश्च रतिश्च दारे ।निषेवितव्यानि सुखानि लोके ह्यस्मिन्परे चैव मतं ममैतत् ॥ १४ ॥

Segmented

सत्य-आर्जवम् च अतिथि-पूजनम् च धर्मः तथा अर्थः च रतिः च दारे निषेवितव्यानि सुखानि लोके हि अस्मिन् परे च एव मतम् मे एतत्

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
pos=i
अतिथि अतिथि pos=n,comp=y
पूजनम् पूजन pos=n,g=n,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
रतिः रति pos=n,g=f,c=1,n=s
pos=i
दारे दार pos=n,g=m,c=7,n=s
निषेवितव्यानि निषेव् pos=va,g=n,c=1,n=p,f=krtya
सुखानि सुख pos=n,g=n,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
हि हि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
परे पर pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
मतम् मत pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s