Original

अथात्र नारायणगीतमाहुर्महर्षयस्तात महानुभावाः ।महार्थमत्यर्थतपःप्रयुक्तं तदुच्यमानं हि मया निबोध ॥ १३ ॥

Segmented

अथ अत्र नारायण-गीतम् आहुः महा-ऋषयः तात महा-अनुभावाः महा-अर्थम् अत्यर्थ-तपः-प्रयुक्तम् तद् उच्यमानम् हि मया निबोध

Analysis

Word Lemma Parse
अथ अथ pos=i
अत्र अत्र pos=i
नारायण नारायण pos=n,comp=y
गीतम् गीत pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
अनुभावाः अनुभाव pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=2,n=s
अत्यर्थ अत्यर्थ pos=a,comp=y
तपः तपस् pos=n,comp=y
प्रयुक्तम् प्रयुज् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
उच्यमानम् वच् pos=va,g=n,c=2,n=s,f=part
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot