Original

स्वदारतुष्ट ऋतुकालगामी नियोगसेवी नशठो नजिह्मः ।मिताशनो देवपरः कृतज्ञः सत्यो मृदुश्चानृशंसः क्षमावान् ॥ ११ ॥

Segmented

स्व-दार-तुष्टः ऋतु-काल-गामी नियोग-सेवी न शठः न जिह्मः मित-अशनः देव-परः कृतज्ञः सत्यो मृदुः च अनृशंसः क्षमावान्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
दार दार pos=n,comp=y
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
ऋतु ऋतु pos=n,comp=y
काल काल pos=n,comp=y
गामी गामिन् pos=a,g=m,c=1,n=s
नियोग नियोग pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
pos=i
शठः शठ pos=a,g=m,c=1,n=s
pos=i
जिह्मः जिह्म pos=a,g=m,c=1,n=s
मित मा pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
सत्यो सत्य pos=a,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
pos=i
अनृशंसः अनृशंस pos=a,g=m,c=1,n=s
क्षमावान् क्षमावत् pos=a,g=m,c=1,n=s