Original

अधीत्य वेदान्कृतसर्वकृत्यः संतानमुत्पाद्य सुखानि भुक्त्वा ।समाहितः प्रचरेद्दुश्चरं तं गार्हस्थ्यधर्मं मुनिधर्मदृष्टम् ॥ १० ॥

Segmented

अधीत्य वेदान् कृत-सर्व-कृत्यः संतानम् उत्पाद्य सुखानि भुक्त्वा समाहितः प्रचरेद् दुश्चरम् तम् गार्हस्थ्य-धर्मम् मुनि-धर्म-दृष्टम्

Analysis

Word Lemma Parse
अधीत्य अधी pos=vi
वेदान् वेद pos=n,g=m,c=2,n=p
कृत कृ pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
कृत्यः कृत्य pos=n,g=m,c=1,n=s
संतानम् संतान pos=n,g=m,c=2,n=s
उत्पाद्य उत्पादय् pos=vi
सुखानि सुख pos=n,g=n,c=2,n=p
भुक्त्वा भुज् pos=vi
समाहितः समाहित pos=a,g=m,c=1,n=s
प्रचरेद् प्रचर् pos=v,p=3,n=s,l=vidhilin
दुश्चरम् दुश्चर pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
गार्हस्थ्य गार्हस्थ्य pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
मुनि मुनि pos=n,comp=y
धर्म धर्म pos=n,comp=y
दृष्टम् दृश् pos=va,g=m,c=2,n=s,f=part