Original

भीष्म उवाच ।आश्रमाणां महाबाहो शृणु सत्यपराक्रम ।चतुर्णामिह वर्णानां कर्माणि च युधिष्ठिर ॥ १ ॥

Segmented

भीष्म उवाच आश्रमाणाम् महा-बाहो शृणु सत्य-पराक्रमैः चतुर्णाम् इह वर्णानाम् कर्माणि च युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आश्रमाणाम् आश्रम pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सत्य सत्य pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
इह इह pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s