Original

दममेव महाराज धर्ममाहुः पुरातनम् ।स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते ॥ ९ ॥

Segmented

दमम् एव महा-राज धर्मम् आहुः पुरातनम् स्वाध्यायो ऽध्यापनम् च एव तत्र कर्म समाप्यते

Analysis

Word Lemma Parse
दमम् दम pos=n,g=m,c=2,n=s
एव एव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
स्वाध्यायो स्वाध्याय pos=n,g=m,c=1,n=s
ऽध्यापनम् अध्यापन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तत्र तत्र pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
समाप्यते समाप् pos=v,p=3,n=s,l=lat