Original

आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः ।ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम् ॥ ८ ॥

Segmented

आर्जवम् भृत्य-भरणम् नव एते सार्ववर्णिकाः ब्राह्मणस्य तु यो धर्मः तम् ते वक्ष्यामि केवलम्

Analysis

Word Lemma Parse
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
भृत्य भृत्य pos=n,comp=y
भरणम् भरण pos=n,g=n,c=1,n=s
नव नवन् pos=n,g=n,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
सार्ववर्णिकाः सार्ववर्णिक pos=a,g=m,c=1,n=p
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
केवलम् केवल pos=a,g=m,c=2,n=s