Original

अक्रोधः सत्यवचनं संविभागः क्षमा तथा ।प्रजनः स्वेषु दारेषु शौचमद्रोह एव च ॥ ७ ॥

Segmented

अक्रोधः सत्य-वचनम् संविभागः क्षमा तथा प्रजनः स्वेषु दारेषु शौचम् अद्रोह एव च

Analysis

Word Lemma Parse
अक्रोधः अक्रोध pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
संविभागः संविभाग pos=n,g=m,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
तथा तथा pos=i
प्रजनः प्रजन pos=n,g=m,c=1,n=s
स्वेषु स्व pos=a,g=m,c=7,n=p
दारेषु दार pos=n,g=m,c=7,n=p
शौचम् शौच pos=n,g=n,c=1,n=s
अद्रोह अद्रोह pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i