Original

भीष्म उवाच ।नमो धर्माय महते नमः कृष्णाय वेधसे ।ब्राह्मणेभ्यो नमस्कृत्वा धर्मान्वक्ष्यामि शाश्वतान् ॥ ६ ॥

Segmented

भीष्म उवाच नमो धर्माय महते नमः कृष्णाय वेधसे ब्राह्मणेभ्यो नमस्कृत्वा धर्मान् वक्ष्यामि शाश्वतान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नमो नमस् pos=n,g=n,c=1,n=s
धर्माय धर्म pos=n,g=m,c=4,n=s
महते महत् pos=a,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s
कृष्णाय कृष्ण pos=n,g=m,c=4,n=s
वेधसे वेधस् pos=n,g=m,c=4,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
नमस्कृत्वा नमस्कृ pos=vi
धर्मान् धर्म pos=n,g=m,c=2,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p